Original

इति श्रुत्वा तु वचनं द्रोणपुत्रस्य कौरवः ।मनसः प्रीतिजननं कृपं वचनमब्रवीत् ।आचार्य शीघ्रं कलशं जलपूर्णं समानय ॥ ३६ ॥

Segmented

इति श्रुत्वा तु वचनम् द्रोणपुत्रस्य कौरवः मनसः प्रीति-जननम् कृपम् वचनम् अब्रवीत् आचार्य शीघ्रम् कलशम् जल-पूर्णम् समानय

Analysis

Word Lemma Parse
इति इति pos=i
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
कौरवः कौरव pos=n,g=m,c=1,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
प्रीति प्रीति pos=n,comp=y
जननम् जनन pos=a,g=n,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
आचार्य आचार्य pos=n,g=m,c=8,n=s
शीघ्रम् शीघ्रम् pos=i
कलशम् कलश pos=n,g=n,c=2,n=s
जल जल pos=n,comp=y
पूर्णम् पृ pos=va,g=n,c=2,n=s,f=part
समानय समानी pos=v,p=2,n=s,l=lot