Original

अद्याहं सर्वपाञ्चालान्वासुदेवस्य पश्यतः ।सर्वोपायैर्हि नेष्यामि प्रेतराजनिवेशनम् ।अनुज्ञां तु महाराज भवान्मे दातुमर्हति ॥ ३५ ॥

Segmented

अद्य अहम् सर्व-पाञ्चालान् वासुदेवस्य पश्यतः सर्व-उपायैः हि नेष्यामि प्रेतराज-निवेशनम् अनुज्ञाम् तु महा-राज भवान् मे दातुम् अर्हति

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
हि हि pos=i
नेष्यामि नी pos=v,p=1,n=s,l=lrt
प्रेतराज प्रेतराज pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
अनुज्ञाम् अनुज्ञा pos=n,g=f,c=2,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दातुम् दा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat