Original

शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो ।इष्टापूर्तेन दानेन धर्मेण सुकृतेन च ॥ ३४ ॥

Segmented

शृणु च इदम् वचो मह्यम् सत्येन वदतः प्रभो इष्टापूर्तेन दानेन धर्मेण सुकृतेन च

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
वदतः वद् pos=va,g=m,c=6,n=s,f=part
प्रभो प्रभु pos=n,g=m,c=8,n=s
इष्टापूर्तेन इष्टापूर्त pos=n,g=n,c=3,n=s
दानेन दान pos=n,g=n,c=3,n=s
धर्मेण धर्म pos=n,g=n,c=3,n=s
सुकृतेन सुकृत pos=n,g=n,c=3,n=s
pos=i