Original

पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा ।न तथा तेन तप्यामि यथा राजंस्त्वयाद्य वै ॥ ३३ ॥

Segmented

पिता मे निहतः क्षुद्रैः सु नृशंसेन कर्मणा न तथा तेन तप्यामि यथा राजंस् त्वया अद्य वै

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
क्षुद्रैः क्षुद्र pos=a,g=m,c=3,n=p
सु सु pos=i
नृशंसेन नृशंस pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
तथा तथा pos=i
तेन तेन pos=i
तप्यामि तप् pos=v,p=1,n=s,l=lat
यथा यथा pos=i
राजंस् राजन् pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
वै वै pos=i