Original

स तु क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च ।बाष्पविह्वलया वाचा राजानमिदमब्रवीत् ॥ ३२ ॥

Segmented

स तु क्रोध-समाविष्टः पाणौ पाणिम् निपीड्य च बाष्प-विह्वलया वाचा राजानम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
क्रोध क्रोध pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
पाणौ पाणि pos=n,g=m,c=7,n=s
पाणिम् पाणि pos=n,g=m,c=2,n=s
निपीड्य निपीडय् pos=vi
pos=i
बाष्प बाष्प pos=n,comp=y
विह्वलया विह्वल pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan