Original

तथा तु दृष्ट्वा राजानं बाष्पशोकसमन्वितम् ।द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये ॥ ३१ ॥

Segmented

तथा तु दृष्ट्वा राजानम् बाष्प-शोक-समन्वितम् द्रौणिः क्रोधेन जज्वाल यथा वह्निः जगत्-क्षये

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
दृष्ट्वा दृश् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
बाष्प बाष्प pos=n,comp=y
शोक शोक pos=n,comp=y
समन्वितम् समन्वित pos=a,g=m,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
जगत् जगन्त् pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s