Original

एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः ।तूष्णीं बभूव राजेन्द्र रुजासौ विह्वलो भृशम् ॥ ३० ॥

Segmented

एतावद् उक्त्वा वचनम् बाष्प-व्याकुल-लोचनः तूष्णीम् बभूव राज-इन्द्र रुज् असौ विह्वलो भृशम्

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
बाष्प बाष्प pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
रुज् रुज् pos=n,g=f,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
विह्वलो विह्वल pos=a,g=m,c=1,n=s
भृशम् भृशम् pos=i