Original

तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम् ।प्रभग्नं वायुवेगेन महाशालं यथा वने ॥ ३ ॥

Segmented

तत्र अपश्यन् महात्मानम् धार्तराष्ट्रम् निपातितम् प्रभग्नम् वायु-वेगेन महा-शालम् यथा वने

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपश्यन् पश् pos=v,p=3,n=p,l=lan
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part
प्रभग्नम् प्रभञ्ज् pos=va,g=m,c=2,n=s,f=part
वायु वायु pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
शालम् शाल pos=n,g=m,c=2,n=s
यथा यथा pos=i
वने वन pos=n,g=n,c=7,n=s