Original

मन्यमानः प्रभावं च कृष्णस्यामिततेजसः ।तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात् ॥ २८ ॥

Segmented

मन्यमानः प्रभावम् च कृष्णस्य अमित-तेजसः तेन न च्यावितः च अहम् क्षत्र-धर्मतः सु अनुष्ठितात्

Analysis

Word Lemma Parse
मन्यमानः मन् pos=va,g=m,c=1,n=s,f=part
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
च्यावितः च्यावय् pos=va,g=m,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s
सु सु pos=i
अनुष्ठितात् अनुष्ठा pos=va,g=m,c=5,n=s,f=part