Original

दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात् ।स्वस्तियुक्तांश्च कल्यांश्च तन्मे प्रियमनुत्तमम् ॥ २६ ॥

Segmented

दिष्ट्या च वो ऽहम् पश्यामि मुक्तान् अस्माज् जन-क्षयतः स्वस्ति-युक्तान् च कल्यांः च तन् मे प्रियम् अनुत्तमम्

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
वो त्वद् pos=n,g=,c=2,n=p
ऽहम् मद् pos=n,g=,c=1,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
अस्माज् इदम् pos=n,g=m,c=5,n=s
जन जन pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
स्वस्ति स्वस्ति pos=n,comp=y
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
pos=i
कल्यांः कल्य pos=a,g=m,c=2,n=p
pos=i
तन् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s