Original

उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता ।दिष्ट्या चास्मि हतो युद्धे निहतज्ञातिबान्धवः ॥ २५ ॥

Segmented

उत्साहः च कृतो नित्यम् मया दिष्ट्या युयुत्सता दिष्ट्या च अस्मि हतो युद्धे निहत-ज्ञाति-बान्धवः

Analysis

Word Lemma Parse
उत्साहः उत्साह pos=n,g=m,c=1,n=s
pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
मया मद् pos=n,g=,c=3,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
युयुत्सता युयुत्स् pos=va,g=m,c=3,n=s,f=part
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
हतो हन् pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
निहत निहन् pos=va,comp=y,f=part
ज्ञाति ज्ञाति pos=n,comp=y
बान्धवः बान्धव pos=n,g=m,c=1,n=s