Original

दिष्ट्या नाहं परावृत्तो युद्धे कस्यांचिदापदि ।दिष्ट्याहं निहतः पापैश्छलेनैव विशेषतः ॥ २४ ॥

Segmented

दिष्ट्या न अहम् परावृत्तो युद्धे कस्यांचिद् आपदि दिष्ट्या अहम् निहतः पापैः छलेन एव विशेषतः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
परावृत्तो परावृत् pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
कस्यांचिद् कश्चित् pos=n,g=f,c=7,n=s
आपदि आपद् pos=n,g=f,c=7,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
पापैः पाप pos=a,g=m,c=3,n=p
छलेन छल pos=n,g=m,c=3,n=s
एव एव pos=i
विशेषतः विशेषतः pos=i