Original

ईदृशो मर्त्यधर्मोऽयं धात्रा निर्दिष्ट उच्यते ।विनाशः सर्वभूतानां कालपर्यायकारितः ॥ २२ ॥

Segmented

ईदृशो मर्त्य-धर्मः ऽयम् धात्रा निर्दिष्ट उच्यते विनाशः सर्व-भूतानाम् काल-पर्याय-कारितः

Analysis

Word Lemma Parse
ईदृशो ईदृश pos=a,g=m,c=1,n=s
मर्त्य मर्त्य pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
धात्रा धातृ pos=n,g=m,c=3,n=s
निर्दिष्ट निर्दिश् pos=va,g=m,c=1,n=s,f=part
उच्यते वच् pos=v,p=3,n=s,l=lat
विनाशः विनाश pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
काल काल pos=n,comp=y
पर्याय पर्याय pos=n,comp=y
कारितः कारय् pos=va,g=m,c=1,n=s,f=part