Original

विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पमुत्सृजन् ।कृपादीन्स तदा वीरान्सर्वानेव नराधिपः ॥ २१ ॥

Segmented

विमृज्य नेत्रे पाणिभ्याम् शोक-जम् बाष्पम् उत्सृजन् कृप-आदीन् स तदा वीरान् सर्वान् एव नराधिपः

Analysis

Word Lemma Parse
विमृज्य विमृज् pos=vi
नेत्रे नेत्र pos=n,g=n,c=2,n=d
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
शोक शोक pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
उत्सृजन् उत्सृज् pos=va,g=m,c=1,n=s,f=part
कृप कृप pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
वीरान् वीर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
नराधिपः नराधिप pos=n,g=m,c=1,n=s