Original

तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः ।उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः ॥ २० ॥

Segmented

तस्य तद् वचनम् श्रुत्वा दुःखितस्य विशेषतः उवाच राजन् पुत्रस् ते प्राप्त-कालम् इदम् वचः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दुःखितस्य दुःखित pos=a,g=m,c=6,n=s
विशेषतः विशेषतः pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s