Original

विनिर्भिन्नाः शितैर्बाणैर्गदातोमरशक्तिभिः ।अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।त्वरिता जवनैरश्वैरायोधनमुपागमन् ॥ २ ॥

Segmented

विनिर्भिन्नाः शितैः बाणैः गदा-तोमर-शक्तिभिः अश्वत्थामा कृपः च एव कृतवर्मा च सात्वतः त्वरिता जवनैः अश्वैः आयोधनम् उपागमन्

Analysis

Word Lemma Parse
विनिर्भिन्नाः विनिर्भिद् pos=va,g=m,c=1,n=p,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
गदा गदा pos=n,comp=y
तोमर तोमर pos=n,comp=y
शक्तिभिः शक्ति pos=n,g=f,c=3,n=p
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s
त्वरिता त्वर् pos=va,g=m,c=1,n=p,f=part
जवनैः जवन pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun