Original

अध्रुवा सर्वमर्त्येषु ध्रुवं श्रीरुपलक्ष्यते ।भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम् ॥ १९ ॥

Segmented

अध्रुवा सर्व-मर्त्येषु ध्रुवम् श्रीः उपलक्ष्यते भवतो व्यसनम् दृष्ट्वा शक्र-विस्पर्धिनः भृशम्

Analysis

Word Lemma Parse
अध्रुवा अध्रुव pos=a,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
मर्त्येषु मर्त्य pos=n,g=m,c=7,n=p
ध्रुवम् ध्रुवम् pos=i
श्रीः श्री pos=n,g=f,c=1,n=s
उपलक्ष्यते उपलक्षय् pos=v,p=3,n=s,l=lat
भवतो भवत् pos=a,g=m,c=6,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
शक्र शक्र pos=n,comp=y
विस्पर्धिनः विस्पर्धिन् pos=a,g=m,c=6,n=s
भृशम् भृशम् pos=i