Original

दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे ।यद्वै लोकगुरुर्भूत्वा भवानेतां दशां गतः ॥ १८ ॥

Segmented

दुर्विज्ञेया गतिः नूनम् कार्याणाम् कारण-अन्तरे यद् वै लोक-गुरुः भूत्वा भवान् एताम् दशाम् गतः

Analysis

Word Lemma Parse
दुर्विज्ञेया दुर्विज्ञेय pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
नूनम् नूनम् pos=i
कार्याणाम् कार्य pos=n,g=n,c=6,n=p
कारण कारण pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
यद् यत् pos=i
वै वै pos=i
लोक लोक pos=n,comp=y
गुरुः गुरु pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
भवान् भवत् pos=a,g=m,c=1,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
दशाम् दशा pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part