Original

एष मूर्धावसिक्तानामग्रे गत्वा परंतपः ।सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम् ॥ १६ ॥

Segmented

एष मूर्धावसिक्तानाम् अग्रे गत्वा परंतपः स तृणम् ग्रसते पांसुम् पश्य कालस्य पर्ययम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मूर्धावसिक्तानाम् मूर्धावसिक्त pos=n,g=m,c=6,n=p
अग्रे अग्र pos=n,g=n,c=7,n=s
गत्वा गम् pos=vi
परंतपः परंतप pos=a,g=m,c=1,n=s
pos=i
तृणम् तृण pos=n,g=m,c=2,n=s
ग्रसते ग्रस् pos=v,p=3,n=s,l=lat
पांसुम् पांसु pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययम् पर्यय pos=n,g=m,c=2,n=s