Original

दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथंचन ।लोकानां च भवान्यत्र शेते पांसुषु रूषितः ॥ १५ ॥

Segmented

दुःखम् नूनम् कृतान्तस्य गतिम् ज्ञातुम् कथंचन लोकानाम् च भवान् यत्र शेते पांसुषु रूषितः

Analysis

Word Lemma Parse
दुःखम् दुःख pos=a,g=n,c=1,n=s
नूनम् नूनम् pos=i
कृतान्तस्य कृतान्त pos=n,g=m,c=6,n=s
गतिम् गति pos=n,g=f,c=2,n=s
ज्ञातुम् ज्ञा pos=vi
कथंचन कथंचन pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
शेते शी pos=v,p=3,n=s,l=lat
पांसुषु पांसु pos=n,g=m,c=7,n=p
रूषितः रूषित pos=a,g=m,c=1,n=s