Original

दुःशासनं न पश्यामि नापि कर्णं महारथम् ।नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ ॥ १४ ॥

Segmented

दुःशासनम् न पश्यामि न अपि कर्णम् महा-रथम् न अपि तान् सुहृदः सर्वान् किम् इदम् भरत-ऋषभ

Analysis

Word Lemma Parse
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
pos=i
अपि अपि pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
तान् तद् pos=n,g=m,c=2,n=p
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s