Original

भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम् ।कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने ॥ १३ ॥

Segmented

भूत्वा हि नृपतिः पूर्वम् समाज्ञाप्य च मेदिनीम् कथम् एको ऽद्य राज-इन्द्र तिष्ठसे निर्जने वने

Analysis

Word Lemma Parse
भूत्वा भू pos=vi
हि हि pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
समाज्ञाप्य समाज्ञापय् pos=vi
pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
कथम् कथम् pos=i
एको एक pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तिष्ठसे स्था pos=v,p=2,n=s,l=lat
निर्जने निर्जन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s