Original

न नूनं विद्यतेऽसह्यं मानुष्ये किंचिदेव हि ।यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः ॥ १२ ॥

Segmented

न नूनम् विद्यते ऽसह्यम् मानुष्ये किंचिद् एव हि यत्र त्वम् पुरुष-व्याघ्र शेषे पांसुषु रूषितः

Analysis

Word Lemma Parse
pos=i
नूनम् नूनम् pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
ऽसह्यम् असह्य pos=a,g=n,c=1,n=s
मानुष्ये मानुष्य pos=n,g=n,c=7,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
एव एव pos=i
हि हि pos=i
यत्र यत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
शेषे शी pos=v,p=2,n=s,l=lat
पांसुषु पांसु pos=n,g=m,c=7,n=p
रूषितः रूषित pos=a,g=m,c=1,n=s