Original

ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन् ।उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम् ॥ ११ ॥

Segmented

ततो द्रौणिः महा-राज बाष्प-पूर्ण-ईक्षणः श्वसन् उवाच भरत-श्रेष्ठम् सर्व-लोक-ईश्वर-ईश्वरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
बाष्प बाष्प pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
ईश्वर ईश्वर pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s