Original

अवतीर्य रथेभ्यस्तु प्राद्रवन्राजसंनिधौ ।दुर्योधनं च संप्रेक्ष्य सर्वे भूमावुपाविशन् ॥ १० ॥

Segmented

अवतीर्य रथेभ्यस् तु प्राद्रवन् राज-संनिधौ दुर्योधनम् च सम्प्रेक्ष्य सर्वे भूमाव् उपाविशन्

Analysis

Word Lemma Parse
अवतीर्य अवतृ pos=vi
रथेभ्यस् रथ pos=n,g=m,c=5,n=p
तु तु pos=i
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
राज राजन् pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
भूमाव् भूमि pos=n,g=f,c=7,n=s
उपाविशन् उपविश् pos=v,p=3,n=p,l=lan