Original

संजय उवाच ।वातिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम् ।हतशिष्टास्ततो राजन्कौरवाणां महारथाः ॥ १ ॥

Segmented

संजय उवाच वातिकानाम् सकाशात् तु श्रुत्वा दुर्योधनम् हतम् हत-शिष्टाः ततो राजन् कौरवाणाम् महा-रथाः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वातिकानाम् वातिक pos=n,g=m,c=6,n=p
सकाशात् सकाश pos=n,g=m,c=5,n=s
तु तु pos=i
श्रुत्वा श्रु pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
हत हन् pos=va,comp=y,f=part
शिष्टाः शिष् pos=va,g=m,c=1,n=p,f=part
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p