Original

एकादशचमूभर्ता सोऽहमेतां दशां गतः ।कालं प्राप्य महाबाहो न कश्चिदतिवर्तते ॥ ९ ॥

Segmented

एकादश-चमू-भर्ता सो ऽहम् एताम् दशाम् गतः कालम् प्राप्य महा-बाहो न कश्चिद् अतिवर्तते

Analysis

Word Lemma Parse
एकादश एकादशन् pos=n,comp=y
चमू चमू pos=n,comp=y
भर्ता भर्तृ pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
दशाम् दशा pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
कालम् काल pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat