Original

अश्वत्थाम्नि तथा शल्ये शूरे च कृतवर्मणि ।इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः ॥ ८ ॥

Segmented

अश्वत्थाम्नि तथा शल्ये शूरे च कृतवर्मणि इमाम् अवस्थाम् प्राप्तो ऽस्मि कालो हि दुरतिक्रमः

Analysis

Word Lemma Parse
अश्वत्थाम्नि अश्वत्थामन् pos=n,g=m,c=7,n=s
तथा तथा pos=i
शल्ये शल्य pos=n,g=m,c=7,n=s
शूरे शूर pos=n,g=m,c=7,n=s
pos=i
कृतवर्मणि कृतवर्मन् pos=n,g=m,c=7,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
कालो काल pos=n,g=m,c=1,n=s
हि हि pos=i
दुरतिक्रमः दुरतिक्रम pos=a,g=m,c=1,n=s