Original

भीष्मे शांतनवे नाथे कर्णे चास्त्रभृतां वरे ।गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे ॥ ७ ॥

Segmented

भीष्मे शांतनवे नाथे कर्णे च अस्त्र-भृताम् वरे गौतमे शकुनौ च अपि द्रोणे च अस्त्र-भृताम् वरे

Analysis

Word Lemma Parse
भीष्मे भीष्म pos=n,g=m,c=7,n=s
शांतनवे शांतनव pos=n,g=m,c=7,n=s
नाथे नाथ pos=n,g=m,c=7,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
pos=i
अस्त्र अस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरे वर pos=a,g=m,c=7,n=s
गौतमे गौतम pos=n,g=m,c=7,n=s
शकुनौ शकुनि pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
द्रोणे द्रोण pos=n,g=m,c=7,n=s
pos=i
अस्त्र अस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरे वर pos=a,g=m,c=7,n=s