Original

बाहू धरण्यां निष्पिष्य मुहुर्मत्त इव द्विपः ।प्रकीर्णान्मूर्धजान्धुन्वन्दन्तैर्दन्तानुपस्पृशन् ।गर्हयन्पाण्डवं ज्येष्ठं निःश्वस्येदमथाब्रवीत् ॥ ६ ॥

Segmented

बाहू धरण्याम् निष्पिष्य मुहुः मत्त इव द्विपः प्रकीर्णान् मूर्धजान् धुन्वन् दन्तैः दन्तान् उपस्पृशन् गर्हयन् पाण्डवम् ज्येष्ठम् निःश्वस्य इदम् अथ अब्रवीत्

Analysis

Word Lemma Parse
बाहू बाहु pos=n,g=m,c=2,n=d
धरण्याम् धरणी pos=n,g=f,c=7,n=s
निष्पिष्य निष्पिष् pos=vi
मुहुः मुहुर् pos=i
मत्त मद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s
प्रकीर्णान् प्रक्￞ pos=va,g=m,c=2,n=p,f=part
मूर्धजान् मूर्धज pos=n,g=m,c=2,n=p
धुन्वन् धू pos=va,g=m,c=1,n=s,f=part
दन्तैः दन्त pos=n,g=m,c=3,n=p
दन्तान् दन्त pos=n,g=m,c=2,n=p
उपस्पृशन् उपस्पृश् pos=va,g=m,c=1,n=s,f=part
गर्हयन् गर्हय् pos=va,g=m,c=1,n=s,f=part
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
निःश्वस्य निःश्वस् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan