Original

केशान्नियम्य यत्नेन निःश्वसन्नुरगो यथा ।संरम्भाश्रुपरीताभ्यां नेत्राभ्यामभिवीक्ष्य माम् ॥ ५ ॥

Segmented

केशान् नियम्य यत्नेन निःश्वसन्न् उरगो यथा संरम्भ-अश्रु-परी नेत्राभ्याम् अभिवीक्ष्य माम्

Analysis

Word Lemma Parse
केशान् केश pos=n,g=m,c=2,n=p
नियम्य नियम् pos=vi
यत्नेन यत्न pos=n,g=m,c=3,n=s
निःश्वसन्न् निःश्वस् pos=va,g=m,c=1,n=s,f=part
उरगो उरग pos=n,g=m,c=1,n=s
यथा यथा pos=i
संरम्भ संरम्भ pos=n,comp=y
अश्रु अश्रु pos=n,comp=y
परी परी pos=va,g=n,c=3,n=d,f=part
नेत्राभ्याम् नेत्र pos=n,g=n,c=3,n=d
अभिवीक्ष्य अभिवीक्ष् pos=vi
माम् मद् pos=n,g=,c=2,n=s