Original

तदाख्याय ततः सर्वे द्रोणपुत्रस्य भारत ।ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम् ॥ ४३ ॥

Segmented

तद् आख्याय ततः सर्वे द्रोणपुत्रस्य भारत ध्यात्वा च सु चिरम् कालम् जग्मुः आर्ता यथागतम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आख्याय आख्या pos=vi
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
ध्यात्वा ध्या pos=vi
pos=i
सु सु pos=i
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
आर्ता आर्त pos=a,g=m,c=1,n=p
यथागतम् यथागत pos=a,g=m,c=2,n=s