Original

ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन् ।व्यवहारं गदायुद्धे पार्थिवस्य च घातनम् ॥ ४२ ॥

Segmented

ते द्रोणपुत्रम् आसाद्य यथावृत्तम् न्यवेदयन् व्यवहारम् गदा-युद्धे पार्थिवस्य च घातनम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan
व्यवहारम् व्यवहार pos=n,g=m,c=2,n=s
गदा गदा pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
पार्थिवस्य पार्थिव pos=n,g=m,c=6,n=s
pos=i
घातनम् घातन pos=n,g=n,c=2,n=s