Original

ततो जनसहस्राणि बाष्पपूर्णानि मारिष ।प्रलापं नृपतेः श्रुत्वा विद्रवन्ति दिशो दश ॥ ४० ॥

Segmented

ततो जन-सहस्राणि बाष्प-पूर्णानि मारिष प्रलापम् नृपतेः श्रुत्वा विद्रवन्ति दिशो दश

Analysis

Word Lemma Parse
ततो ततस् pos=i
जन जन pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
बाष्प बाष्प pos=n,comp=y
पूर्णानि पृ pos=va,g=n,c=1,n=p,f=part
मारिष मारिष pos=n,g=m,c=8,n=s
प्रलापम् प्रलाप pos=n,g=m,c=2,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
विद्रवन्ति विद्रु pos=v,p=3,n=p,l=lat
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p