Original

भग्नसक्थो नृपो राजन्पांसुना सोऽवगुण्ठितः ।यमयन्मूर्धजांस्तत्र वीक्ष्य चैव दिशो दश ॥ ४ ॥

Segmented

भग्न-सक्थः नृपो राजन् पांसुना सो ऽवगुण्ठितः यमय् मूर्धजान् तत्र वीक्ष्य च एव दिशो दश

Analysis

Word Lemma Parse
भग्न भञ्ज् pos=va,comp=y,f=part
सक्थः सक्थ pos=n,g=m,c=1,n=s
नृपो नृप pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पांसुना पांसु pos=n,g=m,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽवगुण्ठितः अवगुण्ठय् pos=va,g=m,c=1,n=s,f=part
यमय् यमय् pos=va,g=m,c=1,n=s,f=part
मूर्धजान् मूर्धज pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
वीक्ष्य वीक्ष् pos=vi
pos=i
एव एव pos=i
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p