Original

समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते ।अहं निधनमासाद्य लोकान्प्राप्स्यामि शाश्वतान् ॥ ३९ ॥

Segmented

समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते अहम् निधनम् आसाद्य लोकान् प्राप्स्यामि शाश्वतान्

Analysis

Word Lemma Parse
समन्तपञ्चके समन्तपञ्चक pos=n,g=n,c=7,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुते विश्रु pos=va,g=n,c=7,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
प्राप्स्यामि प्राप् pos=v,p=1,n=s,l=lrt
शाश्वतान् शाश्वत pos=a,g=m,c=2,n=p