Original

यदि जानाति चार्वाकः परिव्राड्वाग्विशारदः ।करिष्यति महाभागो ध्रुवं सोऽपचितिं मम ॥ ३८ ॥

Segmented

यदि जानाति चार्वाकः परिव्राड् वाच्-विशारदः करिष्यति महाभागो ध्रुवम् सो ऽपचितिम् मम

Analysis

Word Lemma Parse
यदि यदि pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
चार्वाकः चार्वाक pos=n,g=m,c=1,n=s
परिव्राड् परिव्राज् pos=n,g=m,c=1,n=s
वाच् वाच् pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
महाभागो महाभाग pos=a,g=m,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽपचितिम् अपचिति pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s