Original

स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम ।गान्धारीसहितः क्रोशन्कां गतिं प्रतिपत्स्यते ॥ ३६ ॥

Segmented

स्नुषाभिः प्रस्नुषाभिः च वृद्धो राजा पिता मम गान्धारी-सहितः क्रोशन् काम् गतिम् प्रतिपत्स्यते

Analysis

Word Lemma Parse
स्नुषाभिः स्नुषा pos=n,g=f,c=3,n=p
प्रस्नुषाभिः प्रस्नुषा pos=n,g=f,c=3,n=p
pos=i
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
गान्धारी गान्धारी pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
क्रोशन् क्रुश् pos=va,g=m,c=1,n=s,f=part
काम् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
प्रतिपत्स्यते प्रतिपद् pos=v,p=3,n=s,l=lrt