Original

कथं भ्रातॄन्हताञ्श्रुत्वा भर्तारं च स्वसा मम ।रोरूयमाणा दुःखार्ता दुःशला सा भविष्यति ॥ ३५ ॥

Segmented

कथम् भ्रातॄन् हताञ् श्रुत्वा भर्तारम् च स्वसा मम रोरूयमाणा दुःख-आर्ता दुःशला सा भविष्यति

Analysis

Word Lemma Parse
कथम् कथम् pos=i
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
हताञ् हन् pos=va,g=m,c=2,n=p,f=part
श्रुत्वा श्रु pos=vi
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
pos=i
स्वसा स्वसृ pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
रोरूयमाणा रोरूय् pos=va,g=f,c=1,n=s,f=part
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
दुःशला दुःशला pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt