Original

दुःशासनपुरोगांश्च भ्रातॄनात्मसमांस्तथा ।दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ ॥ ३३ ॥

Segmented

दुःशासन-पुरोगान् च भ्रातॄन् आत्म-समान् तथा दौःशासनिम् च विक्रान्तम् लक्ष्मणम् च आत्मजौ उभौ

Analysis

Word Lemma Parse
दुःशासन दुःशासन pos=n,comp=y
पुरोगान् पुरोग pos=a,g=m,c=2,n=p
pos=i
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
आत्म आत्मन् pos=n,comp=y
समान् सम pos=n,g=m,c=2,n=p
तथा तथा pos=i
दौःशासनिम् दौःशासनि pos=n,g=m,c=2,n=s
pos=i
विक्रान्तम् विक्रम् pos=va,g=m,c=2,n=s,f=part
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
आत्मजौ आत्मज pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d