Original

जलसंधं महावीर्यं भगदत्तं च पार्थिवम् ।सौमदत्तिं महेष्वासं सैन्धवं च जयद्रथम् ॥ ३२ ॥

Segmented

जलसंधम् महा-वीर्यम् भगदत्तम् च पार्थिवम् सौमदत्तिम् महा-इष्वासम् सैन्धवम् च जयद्रथम्

Analysis

Word Lemma Parse
जलसंधम् जलसंध pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
सौमदत्तिम् सौमदत्ति pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
pos=i
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s