Original

सोऽहं द्रोणं स्वर्गगतं शल्यकर्णावुभौ तथा ।वृषसेनं महावीर्यं शकुनिं चापि सौबलम् ॥ ३१ ॥

Segmented

सो ऽहम् द्रोणम् स्वर्ग-गतम् शल्य-कर्णौ उभौ तथा वृषसेनम् महा-वीर्यम् शकुनिम् च अपि सौबलम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
स्वर्ग स्वर्ग pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
शल्य शल्य pos=n,comp=y
कर्णौ कर्ण pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
तथा तथा pos=i
वृषसेनम् वृषसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सौबलम् सौबल pos=n,g=m,c=2,n=s