Original

वातिकांश्चाब्रवीद्राजा पुत्रस्ते सत्यविक्रमः ।अधर्माद्भीमसेनेन निहतोऽहं यथा रणे ॥ ३० ॥

Segmented

वातिकान् च अब्रवीत् राजा पुत्रः ते सत्य-विक्रमः अधर्माद् भीमसेनेन निहतो ऽहम् यथा रणे

Analysis

Word Lemma Parse
वातिकान् वातिक pos=n,g=m,c=2,n=p
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
अधर्माद् अधर्म pos=n,g=m,c=5,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
यथा यथा pos=i
रणे रण pos=n,g=m,c=7,n=s