Original

संजय उवाच ।शृणु राजन्प्रवक्ष्यामि यथावृत्तं नराधिप ।राज्ञा यदुक्तं भग्नेन तस्मिन्व्यसन आगते ॥ ३ ॥

Segmented

संजय उवाच शृणु राजन् प्रवक्ष्यामि यथावृत्तम् नराधिप राज्ञा यद् उक्तम् भग्नेन तस्मिन् व्यसन आगते

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
भग्नेन भञ्ज् pos=va,g=m,c=3,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
व्यसन व्यसन pos=n,g=n,c=7,n=s
आगते आगम् pos=va,g=m,c=7,n=s,f=part