Original

अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः ।विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ ॥ २९ ॥

Segmented

अधर्मेण प्रवृत्तानाम् पाण्डवानाम् अनेकशः विश्वासम् समय-घ्नानाम् न यूयम् गन्तुम् अर्हथ

Analysis

Word Lemma Parse
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
प्रवृत्तानाम् प्रवृत् pos=va,g=m,c=6,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनेकशः अनेकशस् pos=i
विश्वासम् विश्वास pos=n,g=m,c=2,n=s
समय समय pos=n,comp=y
घ्नानाम् घ्न pos=a,g=m,c=6,n=p
pos=i
यूयम् त्वद् pos=n,g=,c=1,n=p
गन्तुम् गम् pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat