Original

सुप्तं वाथ प्रमत्तं वा यथा हन्याद्विषेण वा ।एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः ॥ २७ ॥

Segmented

सुप्तम् वा अथ प्रमत्तम् वा यथा हन्याद् विषेण वा एवम् व्युत्क्रान्त-धर्मेण व्युत्क्रम्य समयम् हतः

Analysis

Word Lemma Parse
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
अथ अथ pos=i
प्रमत्तम् प्रमद् pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
यथा यथा pos=i
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
विषेण विष pos=n,g=n,c=3,n=s
वा वा pos=i
एवम् एवम् pos=i
व्युत्क्रान्त व्युत्क्रम् pos=va,comp=y,f=part
धर्मेण धर्म pos=n,g=m,c=3,n=s
व्युत्क्रम्य व्युत्क्रम् pos=vi
समयम् समय pos=n,g=m,c=2,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part