Original

दिष्ट्या नाहं परावृत्तो वैरात्प्राकृतवज्जितः ।दिष्ट्या न विमतिं कांचिद्भजित्वा तु पराजितः ॥ २६ ॥

Segmented

दिष्ट्या न अहम् परावृत्तो वैरात् प्राकृत-वत् जितः दिष्ट्या न विमतिम् कांचिद् भजित्वा तु पराजितः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
परावृत्तो परावृत् pos=va,g=m,c=1,n=s,f=part
वैरात् वैर pos=n,g=n,c=5,n=s
प्राकृत प्राकृत pos=a,comp=y
वत् वत् pos=i
जितः जि pos=va,g=m,c=1,n=s,f=part
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
विमतिम् विमति pos=n,g=f,c=2,n=s
कांचिद् कश्चित् pos=n,g=f,c=2,n=s
भजित्वा भज् pos=vi
तु तु pos=i
पराजितः पराजि pos=va,g=m,c=1,n=s,f=part