Original

दिष्ट्या नाहं जितः संख्ये परान्प्रेष्यवदाश्रितः ।दिष्ट्या मे विपुला लक्ष्मीर्मृते त्वन्यं गता विभो ॥ २४ ॥

Segmented

दिष्ट्या न अहम् जितः संख्ये परान् प्रेष्य-वत् आश्रितः दिष्ट्या मे विपुला लक्ष्मीः मृते तु अन्यम् गता विभो

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
परान् पर pos=n,g=m,c=2,n=p
प्रेष्य प्रेष्य pos=n,comp=y
वत् वत् pos=i
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
विपुला विपुल pos=a,g=f,c=1,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
मृते मृ pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
विभो विभु pos=a,g=m,c=8,n=s