Original

अधीतं विधिवद्दत्तं प्राप्तमायुर्निरामयम् ।स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया ॥ २३ ॥

Segmented

अधीतम् विधिवद् दत्तम् प्राप्तम् आयुः निरामयम् स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया

Analysis

Word Lemma Parse
अधीतम् अधी pos=va,g=n,c=1,n=s,f=part
विधिवद् विधिवत् pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
आयुः आयुस् pos=n,g=n,c=1,n=s
निरामयम् निरामय pos=a,g=n,c=1,n=s
स्वधर्मेण स्वधर्म pos=n,g=m,c=3,n=s
जिता जि pos=va,g=m,c=1,n=p,f=part
लोकाः लोक pos=n,g=m,c=1,n=p
को pos=n,g=m,c=1,n=s
नु नु pos=i
स्वन्ततरो स्वन्ततर pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s