Original

मानिता बान्धवाः सर्वे मान्यः संपूजितो जनः ।त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया ॥ २१ ॥

Segmented

मानिता बान्धवाः सर्वे मान्यः सम्पूजितो जनः त्रितयम् सेवितम् सर्वम् को नु स्वन्ततरो मया

Analysis

Word Lemma Parse
मानिता मानय् pos=va,g=m,c=1,n=p,f=part
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मान्यः मन् pos=va,g=m,c=1,n=s,f=krtya
सम्पूजितो सम्पूजय् pos=va,g=m,c=1,n=s,f=part
जनः जन pos=n,g=m,c=1,n=s
त्रितयम् त्रितय pos=n,g=n,c=1,n=s
सेवितम् सेव् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
स्वन्ततरो स्वन्ततर pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s